Resources

description

img
Inner Embrace Verse by Verse

31 bhagyodayena bahujanma

Swami Bhoomananda Tirtha

  • 31 bhagyodayena bahujanma

    Swami Bhoomananda Tirtha

भाग्योदयेन बहुजन्मसमार्जितेन
सत्सङ्गमेव लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमहान्धकार-
नाशं विधाय हि तदोदयते विवेकः ॥
भागवतमाहात्म्यम् 2.76

bhāgyodayena bahujanma-samārjitena
satsaṅgameva labhate puruṣo yadā vai ।
ajnānahetukṛta-mohamahāndhakāra-
nāśaṁ vidhāya hi tadodayate vivekaḥ ॥
Bhāgavata-māhātmyam 2.76

By the fortune acquired over a number of lives in the past, when one gets the association with a Knower (satsaṅga), then alone viveka (discrimination) rises having dispelled the darkness of delusion caused by ignorance.

Inner Embrace Verse by Verse

31 bhagyodayena bahujanma

Swami Bhoomananda Tirtha

You Might Be Interested In

24 avidyaayaam-antare
24 avidyaayaam-antare

Swami Bhoomananda Tirtha

  • 24 avidyaayaam-antare

    Swami Bhoomananda Tirtha

0:0 / 0:0
04 prajnaavaan-api pand...
04 prajnaavaan-api pandito'pi

Swami Bhoomananda Tirtha

  • 04 prajnaavaan-api pandito'pi

    Swami Bhoomananda Tirtha

0:0 / 0:0
02 madeeya hrdayaakaash...
02 madeeya hrdayaakaashe

Swami Bhoomananda Tirtha

  • 02 madeeya hrdayaakaashe

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon