Resources

description

img
Inner Embrace Verse by Verse

16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रिया-
मुत्पादयन्त्येष यतिर्विमुक्तः
विवेकचूडामणि: ४४१

yatra praviṣṭā viṣayāḥ pareritā
nadīpravāhā iva vārirāśau |
linanti sanmātratayā na vikriyā-
mutpādayantyeṣa yatirvimuktaḥ
Vivekacūḍāmaṇi: 441

Contented with the experience of constant bliss, he (the knower) is neither tormented nor elated by sensory interactions. He neither clings to them, nor he is averse to them. He always sports and delights in his own Self.

Inner Embrace Verse by Verse

16 yatra pravishtaa

Swami Bhoomananda Tirtha

You Might Be Interested In

50 divi vaa
50 divi vaa

Swami Bhoomananda Tirtha

  • 50 divi vaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
22 na chakshushaa grhya...
22 na chakshushaa grhyate

Swami Bhoomananda Tirtha

  • 22 na chakshushaa grhyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
24 avidyaayaam-antare
24 avidyaayaam-antare

Swami Bhoomananda Tirtha

  • 24 avidyaayaam-antare

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon