Resources

description

img
Inner Embrace Verse by Verse

12 brahma-pratyaya-santatir

Swami Bhoomananda Tirtha

  • 12 brahma-pratyaya-santatir

    Swami Bhoomananda Tirtha

ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः
पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि ।
रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते
तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम्
विवेकचूडामणि: ५२१

brahma-pratyaya-santatir-jagadato brahmaiva tatsarvataḥ
paśy-ādhyātmadṛśā praśāntamanasā sarvāsv-avasthāsv-api|
rūpād-anyad-avekṣitaṃ kimabhi-taś-cakṣuṣmatāṃ dṛśyate
tadvad-brahmavidaḥ sataḥ kimaparaṃ buddher-vihārāspadam
Vivekacūḍāmaṇi: 521
Inner Embrace Verse by Verse

12 brahma-pratyaya-santatir

Swami Bhoomananda Tirtha

You Might Be Interested In

28 yathaa nadyah syanda...
28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

0:0 / 0:0
59 baalastaavat-kreedaa...
59 baalastaavat-kreedaasaktah

Swami Bhoomananda Tirtha

  • 59 baalastaavat-kreedaasaktah

    Swami Bhoomananda Tirtha

0:0 / 0:0
05 atyanta vairaagyavat...
05 atyanta vairaagyavatah

Swami Bhoomananda Tirtha

  • 05 atyanta vairaagyavatah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon