Resources

description

img
Inner Embrace Verse by Verse

29 karthavyam-asti na

Swami Bhoomananda Tirtha

  • 29 karthavyam-asti na

    Swami Bhoomananda Tirtha

कर्तव्यमस्ति न ममेह न किंचिदेव स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि ।
संशान्तया सततसुप्तधियैव वृत्या कार्यं करोमि न च किंचिदहं करोमि
योगवासिष्ठ रामायणम २.१०.४४

kartavyamasti na mameha na kiṃcideva sthātavyamityatimanā bhuvi saṃsthito’smi |
saṃśāntayā satatasuptadhiyaiva vṛtyā kāryaṃ karomi na ca kiṃcidahaṃ karomi
Yogavāsiṣṭha Rāmāyaṇam 2.10.44

I have no duty to perform here, but live while I have to live free from all cares. I do my acts always with as tranquil a mind as it were in a state of sleep; I do my works with the body; but I do nothing here with my soul.

Inner Embrace Verse by Verse

29 karthavyam-asti na

Swami Bhoomananda Tirtha

You Might Be Interested In

36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
28 yathaa nadyah syanda...
28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

0:0 / 0:0
09 ko naama bandhah
09 ko naama bandhah

Swami Bhoomananda Tirtha

  • 09 ko naama bandhah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon