Resources

description

img
Inner Embrace Verse by Verse

39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

  • 39 aayur-nashyati pasyataam

    Swami Bhoomananda Tirtha

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥
शिवापराधक्षमापण स्तोत्रं 13

āyur-naśyati paśyatāṁ pratidinaṁ yāti kṣayaṁ yauvanaṁ
pratyāyānti gatāḥ punarna divasāḥ kālo jagad-bhakṣakaḥ |
lakṣmīs-toya-taraṅga-bhaṅga-capalā vidyuccalaṁ jīvitaṁ
tasmānmāṁ śaraṇāgataṁ śaraṇada tvaṁ rakṣa rakṣādhunā ||
Śivāparādha-kṣamāpaṇa stotraṃ 13

Every day life is seen reducing and youthfulness decaying. Days that are gone never come back. Time is devourer of the world. Wealth is as fickle as the breaking of the waves of water, and life as transient as lightning. Therefore, you who gives refuge to all, protect me now who has come to you for refuge.

Inner Embrace Verse by Verse

39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

You Might Be Interested In

06 vairaagya-bodhau pur...
06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

0:0 / 0:0
70 advaita-bodhaabja
70 advaita-bodhaabja

Swami Bhoomananda Tirtha

  • 70 advaita-bodhaabja

    Swami Bhoomananda Tirtha

0:0 / 0:0
19 pareekshya-lokaan
19 pareekshya-lokaan

Swami Bhoomananda Tirtha

  • 19 pareekshya-lokaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon