Resources

description

img
Inner Embrace Verse by Verse

05 atyanta vairaagyavatah

Swami Bhoomananda Tirtha

  • 05 atyanta vairaagyavatah

    Swami Bhoomananda Tirtha

अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः ।
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः
विवेकचूडामणि: ३७५

atyantavairāgyavataḥ samādhiḥ
samāhitasyaiva dṛḍhaprabodhaḥ |
prabuddhatattvasya hi bandhamuktiḥ
muktātmano nityasukhānubhūtiḥ
Vivekacūḍāmaṇi: 375

Samadhi graces one with intense dispassion. One whose mind is firmly established in samādhi, attains unshakable knowledge of the Supreme Reality. Only such a one, who has realized the Self, attains freedom from the bondage of worldliness. One who has attained this freedom alone experiences eternal delight.

Inner Embrace Verse by Verse

05 atyanta vairaagyavatah

Swami Bhoomananda Tirtha

You Might Be Interested In

33 labdhva kathancin
33 labdhva kathancin

Swami Bhoomananda Tirtha

  • 33 labdhva kathancin

    Swami Bhoomananda Tirtha

0:0 / 0:0
06 vairaagya-bodhau pur...
06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

0:0 / 0:0
38 kaamo naama mahaan
38 kaamo naama mahaan

Swami Bhoomananda Tirtha

  • 38 kaamo naama mahaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon