Resources

description

img
Morning Prayers

05 Deeparadhana

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Deeparadhana

    Ma Gurupriya & Swami Nirviseshananda Tirtha

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्नि: ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥

na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto’yam-agni: ।
tam-eva bhāntam-anubhāti sarvaṃ
tasya bhāsā sarvam-idaṃ vibhāti ।।
Muṇḍakopaniṣad 2.2.10, Kaṭhopaniṣad 2.2.15

There sun shines not, nor do moon and stars, nor lightning, how then can this fire? By That shining alone all become manifest. By Its brilliance all this shines.

यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: ।
तस्य प्रकृतिलीनस्य य: पर: स महेश्वर: ॥

yo vedādau svara: prokto vedānte ca pratiṣṭhita: ।
tasya prakṛti-līnasya ya: para: sa maheśvara: ।।
Taittirīya Araṇyaka 10.12.3.17

Maheśvara is the Supreme Lord who transcends the svara (Om), which is declared in the beginning of the Vedas, and is well established in Vedanta (Upanishads), and is dissolved in the prakṛti (the primal cause).

यथा नद्य: स्यन्दमाना: समुद्रे
अस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान् नामरूपाद्विमुक्त:
परात्परं पुरुषमुपैति दिव्यम् ॥

yathā nadya: syandamānā: samudre
astaṃ gacchanti nāmarūpe vihāya ।
tathā vidvān nāma-rūpād-vimukta:
parāt-paraṃ puruṣam-upaiti divyam ।।
Muṇḍakopaniṣad 3.2.8

As the flowing rivers merge into the sea abandoning individual names and forms so does the realised Knower, freed from name and form, reach the supreme self-effulgent (divyam) Purusha that is transcendental (beyond the highest).

Morning Prayers

05 Deeparadhana

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

01 Pratah Prarthana
01 Pratah Prarthana

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 01 Pratah Prarthana

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
03 Bhagavad Gita Chapte...
03 Bhagavad Gita Chapter 15

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 03 Bhagavad Gita Chapter 15

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
04 Sri Krishnam Yogivar...
04 Sri Krishnam Yogivaryam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Sri Krishnam Yogivaryam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon