Resources

description

img
Atma Sudha (Fountain of Bliss)

06 Tam Ishwaranam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 06 Tam Ishwaranam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्-
विदाम देवं भुवनेशमीड्यम् ॥ ७॥

श्चेताश्वतार उपनिशत् ६.७

य एतद् विदुरमृतास्ते भवन्ति ॥

tam-īśvarāṇāṃ paramaṃ maheśvaraṃ
taṃ devatānāṃ paramaṃ ca daivatam ।
patiṃ patīnāṃ paramaṃ parastād
vidāma devaṃ bhuvaneśam-īḍyam ।।
Śvetāśvataropaniṣad 6.7
ya etad-vidur-amṛtās-te bhavanti ।।

न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ ८॥

श्चेताश्वतार उपनिशत् ६.८

य एतद् विदुरमृतास्ते भवन्ति ॥

na tasya kāryaṃ karaṇaṃ ca vidyate na tat-samaścābhyadhikaś-ca dṛśyate ।
parāsya śaktir-vividhaiva śrūyate svābhāvikī jñāna-balakriyā ca ।।
Śvetāśvataropaniṣad 6.8
ya etad-vidur-amṛtās-te bhavanti ।।

न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥ ९॥

श्चेताश्वतार उपनिशत् ६.९

य एतद् विदुरमृतास्ते भवन्ति ॥

na tasya kaścit patirasti loke
na ceśitā naiva ca tasya liṅgam ।
sa kāraṇaṃ karaṇādhipādhipo
na cāsya kaścijjanitā na cādhipa: ।।
Śvetāśvataropaniṣad 6.9
ya etad-vidur-amṛtās-te bhavanti ।।

एष देवो विश्वकर्मा महात्मा
सदा जनानां हृदये सन्निविष्टः ।
हृदा मनीषा मनसाभिक्लृप्तो
य एतद् विदुरमृतास्ते भवन्ति ॥ १७॥

श्चेताश्वतार उपनिशत् ४.१७

eṣa devo viśvakarmā mahātmā
sadā janānāṃ hṛdaye sanniviṣṭa: ।
hṛdā manīṣā manasā ‘bhiklṛpto
ya etad-vidur-amṛtās-te bhavanti ।।
Śvetāśvataropaniṣad 4.17
Atma Sudha (Fountain of Bliss)

06 Tam Ishwaranam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

04 Ka Chinta Mama Jeeva...
04 Ka Chinta Mama Jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Ka Chinta Mama Jeevane

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
01 Swamin Namaste
01 Swamin Namaste

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 01 Swamin Namaste

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
02 Mrtkaaryam Sakalam
02 Mrtkaaryam Sakalam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 02 Mrtkaaryam Sakalam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon