Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

13 mrtkaryam sakalam ghataadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 13 mrtkaryam sakalam ghataadi

    Ma Gurupriya & Swami Nirviseshananda Tirtha

मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥
-विवेकचूडामणि: २५१

mṛtkāryaṃ sakalaṃ ghaṭādi satataṃ mṛn-mātram-evāhitaṃ
tadvat-sajjanitaṃ sadātmakam-idaṃ sanmātram-evākhilam ।
yasmān-nāsti sata: paraṃ kim-api tat-satyaṃ sa ātmā svayaṃ
tasmāt-tat-tvam-asi praśāntam-amalaṃ brahmādvayaṃ yat-param ।।
-Vivekacūḍāmaṇi: 251
Atma Sudha Verse by Verse (Fountain of Bliss)

13 mrtkaryam sakalam ghataadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

42 na mokshasyaakaanksh...
42 na mokshasyaakaanksha

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 42 na mokshasyaakaanksha

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
49 ekopi krishnasya kri...
49 ekopi krishnasya kritah

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 49 ekopi krishnasya kritah

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
28 vijnaana-nauka
28 vijnaana-nauka

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 28 vijnaana-nauka

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon