Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

32 na khidyate no vishayai

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 32 na khidyate no vishayai

    Ma Gurupriya & Swami Nirviseshananda Tirtha

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः ॥
– विवेकचूडामणि: ५३६

na khidyate no viṣayai: pramodate
na sajjate nāpi virajyate ca ।
svasmin-sadā krīḍati nandati svayaṃ
nirantar-ānanda-rasena tṛpta: ।।
– Vivekacūḍāmaṇi: 536

Contented with the experience of constant bliss, he (the knower) is neither tormented nor elated by sensory interactions. He neither clings to them, nor he is averse to them. He always sports and delights in his own Self.

Atma Sudha Verse by Verse (Fountain of Bliss)

32 na khidyate no vishayai

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

31 kadaachit praasaade
31 kadaachit praasaade

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 31 kadaachit praasaade

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
36 kim vaanena dhanena
36 kim vaanena dhanena

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 36 kim vaanena dhanena

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
53 na tasya kascit pati...
53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon