Resources

description

img
Inner Embrace Verse by Verse

26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

  • 26 na tatra suryo bhaathi

    Swami Bhoomananda Tirtha

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति
मुण्डकोपनिषत् २.२.१०

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ |
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti
Mundakopanishad 2.2.10

There sun shines not, nor do moon and stars, nor lightning, how then can this fire? By That shining alone all become manifest. By Its brilliance all this shines.

Inner Embrace Verse by Verse

26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

You Might Be Interested In

14 na khidyate
14 na khidyate

Swami Bhoomananda Tirtha

  • 14 na khidyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
65 angam galitam
65 angam galitam

Swami Bhoomananda Tirtha

  • 65 angam galitam

    Swami Bhoomananda Tirtha

0:0 / 0:0
23 brahmaivedam-amritam
23 brahmaivedam-amritam

Swami Bhoomananda Tirtha

  • 23 brahmaivedam-amritam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon