Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

29 pratyag-brahma-vichara

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 29 pratyag-brahma-vichara

    Ma Gurupriya & Swami Nirviseshananda Tirtha

प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना
कैवल्यं पुरुषस्य सिद्ध्यति परब्रह्मात्मतालक्षणम् ।
न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणैर्
नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ।।
– सर्ववेदान्तसिध्दान्तसारसङ्ग्रह: १६९

pratyag-brahma-vicāra-pūrvam-ubhayor-ekatva-bodhād-vinā
kaivalyaṃ puruṣasya siddhyati parabrahmātmatā-lakṣaṇam ।
na snānair-api kīrtanair-api japair-no kṛcchra-cāndrāyaṇair-
no vāpy-adhvara-yajña-dāna-nigamair-no mantra-tantrair-api ।।
– Sarva-vedānta-siddhānta-sāra-saṅgraha: 169
Atma Sudha Verse by Verse (Fountain of Bliss)

29 pratyag-brahma-vichara

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

25 jnaate vastuny-api
25 jnaate vastuny-api

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 25 jnaate vastuny-api

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
13 mrtkaryam sakalam gh...
13 mrtkaryam sakalam ghataadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 13 mrtkaryam sakalam ghataadi

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
05 durvaara-samsaara
05 durvaara-samsaara

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 durvaara-samsaara

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon