Resources

description

img
Inner Embrace Verse by Verse

36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
ज्ञात्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥
वैराग्यशतकम् 43

ādityasya gatāgatair-aharahaḥ saṃkṣīyate jīvitaṃ
vyāpārair-bahukāryabhāra-gurubhiḥ kālo’pi vijñāyate ।
jñātvā janma-jarā-vipatti-maraṇaṃ trāsaś-ca notpadyate
pītvā mohamayīṃ pramāda-madirām-unmattabhūtaṃ jagat ॥
Vairāgyaśatakam 43

Daily with rising and setting of the sun, residual life-span gets shortened. Under the heavy burden of manifold activities and affairs, passing of time is not realized. Even seeing birth, old age, disaster and death (all around), no fear is produced (in the mind). The world has become insane, drinking the intoxicating wine of delusion.

Inner Embrace Verse by Verse

36 aadityasya gatagatair

Swami Bhoomananda Tirtha

You Might Be Interested In

22 na chakshushaa grhya...
22 na chakshushaa grhyate

Swami Bhoomananda Tirtha

  • 22 na chakshushaa grhyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
54 yaavat-vittopaarjana
54 yaavat-vittopaarjana

Swami Bhoomananda Tirtha

  • 54 yaavat-vittopaarjana

    Swami Bhoomananda Tirtha

0:0 / 0:0
65 angam galitam
65 angam galitam

Swami Bhoomananda Tirtha

  • 65 angam galitam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon