Resources

description

img
Inner Embrace Verse by Verse

38 kaamo naama mahaan

Swami Bhoomananda Tirtha

  • 38 kaamo naama mahaan

    Swami Bhoomananda Tirtha

कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं
स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥
सर्व-वेदान्त-सिद्धान्त-सारसङ्ग्रह: 58

kāmo nāma mahāñ-jagad-bhramayitā sthitv-āntaraṅge svayaṃ
strī-puṃsāv-itaretarāṅgakaguṇair-hāsaiś-ca bhāvaiḥ sphuṭam ।
anyonyaṃ parimohya naijatamasā premānubandhena tau
baddhvā bhrāmayati prapañca-racanāṃ saṃvardhayan-brahmahā ॥
Sarva-vedānta-siddhānta-sārasaṅgrahaḥ 58
Inner Embrace Verse by Verse

38 kaamo naama mahaan

Swami Bhoomananda Tirtha

You Might Be Interested In

58 nalini-dala-gata
58 nalini-dala-gata

Swami Bhoomananda Tirtha

  • 58 nalini-dala-gata

    Swami Bhoomananda Tirtha

0:0 / 0:0
70 advaita-bodhaabja
70 advaita-bodhaabja

Swami Bhoomananda Tirtha

  • 70 advaita-bodhaabja

    Swami Bhoomananda Tirtha

0:0 / 0:0
21 tasmai sa vidvaan
21 tasmai sa vidvaan

Swami Bhoomananda Tirtha

  • 21 tasmai sa vidvaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon