Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

41 lingaashtakam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 41 lingaashtakam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ १॥

brahma-murāri-surārcita-liṅgaṃ
nirmala-bhāsita-śobhita-liṅgam ।
janmaja-du:kha-vināśaka-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥1॥

देवमुनिप्रवरार्चितलिङ्गं कामदहम् करुणाकर लिङ्गम् ।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ २॥

deva-muni-pravarārcita-liṅgaṃ
kāmadahaṃ karuṇākara-liṅgam ।
rāvaṇa-darpa-vināśana-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥2॥

सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ३॥

sarva-sugandhi-sulepita-liṅgaṃ
buddhi-vivardhana-kāraṇa-liṅgam ।
siddha-surāsura-vandita-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥3॥

कनकमहामणिभूषितलिङ्गं फनिपतिवेष्टित शोभित लिङ्गम् ।
दक्षसुयज्ञ विनाशन लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ४॥

kanaka-mahāmaṇi-bhūṣita-liṅgaṃ
phaṇipati-veṣṭita-śobhita-liṅgam ।
dakṣasuyajña-vināśana-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥4॥

कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ५॥

kuṅkuma-candana-lepita-liṅgaṃ
paṅkaja-hāra-suśobhita-liṅgam ।
sañcita-pāpa-vināśana-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥5॥

देवगणार्चित सेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ६॥

deva-gaṇārcita-sevita-liṅgaṃ
bhāvair-bhaktibhir-eva ca liṅgam ।
dinakara-koṭi-prabhākara-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥6॥

अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ७॥

aṣṭa-dalopariveṣṭita-liṅgaṃ
sarva-samudbhava-kāraṇa-liṅgam ।
aṣṭa-dāridrya-vināśita-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥7॥

सुरगुरुसुरवरपूजित लिङ्गं सुरवनपुष्प सदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ८॥

sura-guru-suravara-pūjita-liṅgaṃ
sura-vana-puṣpa-sadārcita-liṅgam ।
parāt-param param-ātmaka-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ॥8॥

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

liṅgāṣṭakam-idaṃ puṇyaṃ
ya: paṭhet śiva-sannidhau ।
śiva-lokam-avāpnoti
śivena saha modate ।।

लिङ्गाष्टकम्

liṅgāṣṭakam
Atma Sudha Verse by Verse (Fountain of Bliss)

41 lingaashtakam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

08 katham tareyam
08 katham tareyam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 08 katham tareyam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
44 samaashritaa ye pada...
44 samaashritaa ye pada pallava

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 44 samaashritaa ye pada pallava

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
54 esha devo vishvakarm...
54 esha devo vishvakarma

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 54 esha devo vishvakarma

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon