Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

42 na mokshasyaakaanksha

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 42 na mokshasyaakaanksha

    Ma Gurupriya & Swami Nirviseshananda Tirtha

न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८॥
– देव्यपराधक्षमापणस्तोत्रम् – ८

na mokṣasyākāṅkṣā bhava-vibhava-vāñchāpi ca na me
na vijñānāpekṣā śaśi-mukhi sukhecchāpi na puna: ।
atas-tvāṃ saṃyāce janani jananaṃ yātu mama vai
mṛḍānī rudrāṇī śiva śiva bhavānīti japata: ।।
– Devyaparādha-kṣamāpaṇa-stotram 8

I do not entertain any desire for liberation. Nor do I have any desire for worldly prosperity. O Goddess with moonlike countenance! Neither do I crave for attaining spiritual wisdom, nor happiness. Hence, O Mother, I beseech you in full humility, grant that my lifetime here be spent uttering solely your names – Mṛḍānī, Rudrāṇī, Śiva Śiva Bhavānī – and those alone.

Atma Sudha Verse by Verse (Fountain of Bliss)

42 na mokshasyaakaanksha

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

36 kim vaanena dhanena
36 kim vaanena dhanena

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 36 kim vaanena dhanena

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
13 mrtkaryam sakalam gh...
13 mrtkaryam sakalam ghataadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 13 mrtkaryam sakalam ghataadi

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
41 lingaashtakam
41 lingaashtakam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 41 lingaashtakam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon