Resources

description

img
Song of the Soul

02 Hymns Invoking Peace

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 02 Hymns Invoking Peace

    Ma Gurupriya & Swami Nirviseshananda Tirtha

शान्तिमन्त्राणि

(śāntimantrāṇi)

ओं शन्नो मित्र: शं वरुण: शन्नो भवत्वर्यमा । शन्न इन्द्रो बृहस्पति: शन्नो विष्णुरुरुक्रम:। नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ śanno mitra: śaṃ varuṇa: śanno bhavatvaryamā ।
śanna indro bṛhaspati: śanno viṣṇururukrama:।
namo brahmaṇe namaste vāyo tvameva pratyakṣaṃ brahmāsi ।
tvāmeva pratyakṣaṃ brahma vadiṣyāmi । ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām । avatu vaktāram ॥
oṃ śānti: śānti: śānti: ॥
Source: Kṛṣṇa Yajurveda; Upaniṣad: Taittirīya

Om. May mitra be propitious to us (bring tranquility, fulfillment to us). May varuṇa be propitious to us. May aryamā be propitious to us. May indra be propitious to us. May bṛhaspati (the god of knowledge) be propitious to us. May viṣṇu (the all-pervading, all-powerful Lord) and urukrama (one of long strides; the vāmana incarnation of viṣṇu) be benedictory to us. Prostration to Brahman. Prostration to you, O vāyu (the controller of life forces); you are verily the perceptible Brahman, and I shall extol you as the perceptible Brahman. I shall speak what is true, in the mind. I shall speak what is true and proper. May Brahman protect me; may Brahman protect the teacher. Protect me. Protect the teacher. Oṃ śānti: śānti: śānti: (May there be peace relieving us from the three-fold disturbances ādhidaivika (providential), ādhibhautika (from animals), and ādhyātmika (from our own body, mind and intelligence). Oṃ śānti: śānti: śānti:

ओं सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ saha nāvavatu । saha nau bhunaktu ।
saha vīryaṃ karavāvahai । tejasvināvadhītamastu mā vidviṣāvahai ॥
oṃ śānti: śānti: śānti: ॥
Source: Kṛṣṇa Yajurveda; Upaniṣad: Kaṭhopaniṣad

Om. May Brahman protect us both (the preceptor and the disciple). May He nourish us both. May we strive together, with righteous courage and vigour. May our learning become brilliant (powerful; not bookish). May we not be intolerant or hateful (towards each other). Oṃ śānti: śānti: śānti:

ओं यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् सम्बभूव ।
स मेन्द्रोे मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् ।
ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय ॥
ओं शान्तिः शान्तिः शान्तिः ॥

oṃ yaśchandasāmṛṣabho viśvarūpaḥ । chandobhyo’dhyamṛtāt sambabhūva।
sa mendroe medhayā spṛṇotu । amṛtasya devadhāraṇo bhūyāsam ।
śarīraṃ me vicarṣaṇam । jihvā me madhumattamā । karṇābhyāṃ bhūri viśruvam । brahmaṇaḥ kośo’si medhayā pihitaḥ । śrutaṃ me gopāya ॥
oṃ śānti: śānti: śānti: ॥
Source: Kṛṣṇa Yajurveda; Upaniṣad: Taittirīya (1.4.1)

The premier sound of the Vedas is Om whose manifest form is this Universe. It emerged from the Immortality itself that transcends the Vedas. May that brilliant praṇava (Om) give me intelligence so that I may become the bearer of wisdom that bestows Immortality. May my body be fit for the purpose and my tongue speak sweetly. With both my ears let me amply hear the spiritual truths. O praṇava, you are the cell of the supreme Spirit hidden within the intelligence. Protect my learning. Oṃ śānti: śānti: śānti:

ओं अहं वृक्षस्य रेरिव । कीर्तिः पृष्ठं गिरेरिव।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ ahaṃ vṛkṣasya reriva । kīrtiḥ pṛṣṭhaṃ gireriva।
ūrdhvapavitro vājinīva svamṛtamasmi । draviṇaṃ savarcasam । sumedhā amṛtokṣitaḥ । iti triśaṅkorvedānuvacanam ॥
oṃ śānti: śānti: śānti: ॥
Source: Kṛṣṇa Yajurveda; Upaniṣads: Taittirīya 1.10.1; Nārada-parivrājakopaniṣad.

I am the seed (originator) of the tree (world). My glory rises like the peak of the mountain. High and pure as the sun, I am verily immortal. My wealth is the effulgence of Brahman. I am the immutable and immortal brilliance. This is the message of wisdom from Sage Triśanku. Oṃ śānti: śānti: śānti:

ओं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
oṃ śānti: śānti: śānti: ॥
Source: Śukla Yajurveda; Upaniṣads: Bṛhadāraṇyaka, Iśāvāsya

That (the supreme Brahman) is full. This (the manifest Brahman; Creation; individual soul) is also full (infinite). From the full has emerged the full. When full (infinite Creation; individual soul) is taken from the full (supreme Brahman), what remains is verily full. Oṃ śānti: śānti: śānti:

ओं आप्यायन्तु ममाङ्‌गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं । माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्तु अनिराकरणं मेऽस्तु।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ āpyāyantu mamāṅ‌gāni vāk prāṇaścakṣuḥ śrotramatho balamindriyāṇi
ca sarvāṇi । sarvaṃ brahmaupaniṣadaṃ । māhaṃ brahma nirākuryāṃ
mā mā brahma nirākarodanirākaraṇamastu anirākaraṇaṃ me’stu ।
tadātmani nirate ya upaniṣatsu dharmāste mayi santu । te mayi santu ॥
oṃ śānti: śānti: śānti: ॥
Source: Sāmaveda; Upaniṣads: Kena, Chhāndogya

Om. May my limbs, speech, life-forces, eyes, ears, strength elements (muscles, etc) and all the senses, become well nourished (with sattva-guṇa). Everything is indeed the Brahman extolled by the Upanishads. Let me not deny the Brahman. Also let not the Brahman disown me. Let there be no denial from me. Let me, who is devoted to the Self, be enriched with all the virtues extolled in the Upanishads. Let these enrich me. Oṃ śānti: śānti: śānti:

ओं वाङ् मे मनसि प्रतिष्ठिता। मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः
अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारम् । अवतु वक्तारम् ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ vāṅ me manasi pratiṣṭhitā। mano me vāci pratiṣṭhitam ।
āvirāvīrma edhi । vedasya ma āṇīsthaḥ । śrutaṃ me mā prahāsīḥ anenādhītenāhorātrān sandadhāmi । ṛtaṃ vadiṣyāmi । satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām ।
avatu vaktāram । avatu vaktāram ॥
oṃ śānti: śānti: śānti: ॥
Source: Ṛgveda; Upaniṣad: Aitareya

Om. May my speech be well-established in my mind and the mind be well-established in my speech. (May there be complete identity and harmony between the mind and speech.)
O self-effulgent Brahman, be revealed to me (as the self-effulgent). May you both, mind and speech together, be able to bring the essence of the Vedas for me. Whatever I have learnt or heard (from the teacher), may it not leave me. May I unite day and night by the study (contemplate incessantly throughout day and night). I shall speak what is true, in the mind. I shall speak what is true and proper. May Brahman protect me (by infusing the right knowledge) and protect the teacher (by enabling him to communicate). May It protect me. May It protect the teacher, protect the teacher. Oṃ śānti: śānti: śānti:

ओं भद्रं नोऽपिवातय मन: ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ bhadraṃ no’pivātaya mana: ॥
oṃ śānti: śānti: śānti: ॥
Source: Ṛgveda X.20.19

Om. May our mind radiate auspiciousness. Oṃ śānti: śānti: śānti:

ओं भद्रं कर्णेभि: श्रृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि:। व्यशेम देवहितं यदायु: ।
स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति नः पूषा विश्ववेदा:।
स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमि:। स्वस्ति नो बृहस्पतिर्दधातु॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ bhadraṃ karṇebhi: śrṛṇuyāma devā: । bhadraṃ paśyemākṣabhiryajatrā: । sthirairaṅgaistuṣṭuvāṃsastanūbhi:। vyaśema devahitaṃ yadāyu: ।
svasti na indro vṛddhaśravā: । svasti naḥ pūṣā viśvavedā:।
svasti nastākṣryo ariṣṭanemi:। svasti no bṛhaspatirdadhātu॥
oṃ śānti: śānti: śānti: ॥
Source: Atharva Veda; Upaniṣads: Muṇḍaka, Mānḍūkya, Praśna

Om. O the brilliant Powers, may our ears hear what is auspicious. May we see with our eyes what is auspicious. May we live our allotted span of life in good health and strength, singing your praise. May indra, extolled in the scriptures, pūṣā, the omniscient, tārkṣya who protects us from harm, and bṛhaspati, ensure our felicity. Oṃ śānti: śānti: śānti:

ओं यो ब्रह्माणं विदधाति पूर्वम्।
यो वै वेदांश्च प्रहिणोति तस्मै।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ yo brahmāṇaṃ vidadhāti pūrvam।
yo vai vedāṃśca prahiṇoti tasmai।
taṃ ha devamātmabuddhiprakāśaṃ
mumukṣurvai śaraṇamahaṃ prapadye॥
oṃ śānti: śānti: śānti: ॥
Source: Atharva Veda; Upaniṣad: Śvetāśvataropaniṣad 6.18

Om. Seeking liberation, I truly take refuge in that Effulgent One, who at the beginning of Creation, projected the Creator (Brahmā, the Cosmic being), and revealed to Him the Vedas, and who indeed illumines our intelligence with the knowledge of the Self. Oṃ śānti: śānti: śānti:

श्रीकृष्णस्तोत्राणि

(śrīkṛṣṇastotrāṇi)

लोकानुन्मदयन् श्रुतीर्मुखरयन् क्षोणीरुहान् हर्षयन्
शैलान् विद्रवयन् मृगान् विवशयन् गोवृन्दमानन्दयन् ।
गोपान् सम्भ्रमयन् मुनीन् मुकुलयन् सप्तस्वरान् जृम्भयन्
ओंकारार्थमुदीरयन् विजयते वंशीनिनादः शिशोः ॥

lokānunmadayan śrutīrmukharayan kṣoṇīruhān harṣayan
śailān vidravayan mṛgān vivaśayan govṛndamānandayan ।
gopān sambhramayan munīn mukulayan saptasvarān jṛmbhayan
oṃkārārthamudīrayan vijayate vaṃśīninādaḥ śiśoḥ ॥

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥
संसारकूपे पतितोत्यगाधे मोहान्धपूर्णे विषयाभितप्ते ।
करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति ॥

karāravindena padāravindaṃ mukhāravinde viniveśayantam ।
vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ manasā smarāmi ॥
saṃsārakūpe patitotyagādhe mohāndhapūrṇe viṣayābhitapte ।
karāvalambaṃ mama dehi viṣṇo govinda dāmodara mādhaveti ॥

सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति ॥

sukhāvasāne tvidameva sāraṃ
duḥkhāvasāne tvidameva geyam ।
dehāvasāne tvidameva jāpyaṃ
govinda dāmodara mādhaveti ॥

श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥

śrīkṛṣṇa govinda hare murāre he nātha nārāyaṇa vāsudeva ।
jihve pibasvāmṛtametadeva govinda dāmodara mādhaveti ॥

गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण ।
गोविन्द गोविन्द रथाङ्‌गपाणे गोविन्द दामोदर माधवेति ॥

govinda govinda hare murāre govinda govinda mukunda kṛṣṇa ।
govinda govinda rathāṅ‌gapāṇe govinda dāmodara mādhaveti ॥

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोदीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां
अस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ।।
– मुकुन्दमाला

baddhenānjalinā natena śirasā gātraiḥ saromodgamaiḥ
kaṇṭhena svaragadgadena nayanenodīrṇa-bāṣpāmbunā |
nityaṃ tvaccaraṇāravinda-yugala-dhyānāmṛtāsvādināṃ
asmākaṃ sarasīruhākṣa satataṃ saṁpadyatāṃ jīvitam ||
– Mukundamālā

O lotus-eyed Lord, may our lives be led always with folded hands and a bowed head (in gratitude towards you), with horripilation all over the body, voice choked in devotion and the eyes shedding devotional tears, enjoying the nectar of ceaseless meditation on Your lotus feet.

वंशीविभूषित-करान्नवनीरदाभात्
पीताम्बरादरुण-बिम्बफलाधरोष्ठात् ।
पूर्णेन्दु-सुन्दर-मुखादरविन्द-नेत्रात्
कृष्णात् परं किमपि तत्त्वमहं न जाने॥

vaṃśīvibhūṣita-karānnavanīradābhāt
pītāmbarādaruṇa-bimbaphalādharoṣṭhāt ।
pūrṇendu-sundara-mukhādaravinda-netrāt
kṛṣṇāt paraṃ kimapi tattvamahaṃ na jāne॥

मधुराष्टकम्

(madhurāṣṭakam)

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

adharaṃ madhuraṃ vadanaṃ madhuraṃ
nayanaṃ madhuraṃ hasitaṃ madhuram ।
hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

vacanaṃ madhuraṃ caritaṃ madhuraṃ
vasanaṃ madhuraṃ valitaṃ madhuram ।
calitaṃ madhuraṃ bhramitaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

veṇurmadhuro reṇurmadhura:
pāṇirmadhura: pādau madhurau ।
nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

gītaṃ madhuraṃ pītaṃ madhuraṃ
bhuktaṃ madhuraṃ suptaṃ madhuram ।
rūpaṃ madhuraṃ tilakaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ
haraṇaṃ madhuraṃ ramaṇaṃ madhuram ।
vamitaṃ madhuraṃ śamitaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā ।
salilaṃ madhuraṃ kamalaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम् ।
हृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

gopī madhurā līlā madhurā
yuktaṃ madhuraṃ bhuktaṃ madhuram ।
hṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥

gopā madhurā gāvo madhurā
yaṣṭirmadhurā sṛṣṭirmadhurā ।
dalitaṃ madhuraṃ phalitaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram ॥

तत्रैव गंगा यमुना च वेणी गोदावरी सिन्धु सरस्वती च ।
सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ॥

tatraiva gaṅgā yamunā ca veṇī godāvarī sindhu sarasvatī ca ।
sarvāṇi tīrthāni vasanti tatra yatrācyutodārakathāprasaṅgaḥ ॥

नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्‌गलम् ।
येषां हृदिस्थो भगवान् मङ्‌गलायतनं हरिः ॥

nityotsavo bhavetteṣāṃ nityaśrīrnityamaṅ‌galam ।
yeṣāṃ hṛdistho bhagavān maṅ‌galāyatanaṃ hariḥ ॥

For them will be continuous festivity, eternal prosperity and felicity – in whose heart resides Lord Hari, the abode of all auspiciousness.

जगत्कल्याण-सूक्तानि

(jagatkalyāṇa-sūktāni)

सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामया: ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाक् भवेत् ॥

sarve bhavantu sukhina: sarve santu nirāmayā: ।
sarve bhadrāṇi paśyantu mā kaścit duḥkhabhāk bhavet ॥

May all be happy; may all be free from disease; may all see auspiciousness; let not anyone be a victim of affliction.

दुर्जनः सज्जनो भूयात् सज्जनः शान्तिमाप्नुयात् ।
शान्तो मुच्येत बन्धेभ्यो मुक्तश्चान्यान् विमोचयेत् ॥

durjanaḥ sajjano bhūyāt sajjanaḥ śāntimāpnuyāt ।
śānto mucyeta bandhebhyo muktaścānyān vimocayet ॥

May the vicious become good, the good attain peace and the peaceful be redeemed from all bondages. May the liberated ones redeem others.

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहित: सज्जना: सन्तु निर्भया: ॥

kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī ।
deśo’yaṃ kṣobharahita: sajjanā: santu nirbhayā: ॥

May the clouds shed at the proper time and the earth become fertile. May the country remain free of agitations and the noble souls be free from fear.

स्वस्ति प्रजाभ्य: परिपालयन्तां
न्याय्येन मार्गेण महीं महीशा: ।
गोब्राह्मणेभ्य: शुभमस्तु नित्यं
लोका: समस्ता: सुखिनो भवन्तु ॥

svasti prajābhya: paripālayantāṃ
nyāyyena mārgeṇa mahīṃ mahīśā: ।
gobrāhmaṇebhya: śubhamastu nityaṃ
lokā: samastā: sukhino bhavantu ॥

Let there be well-being for the people; may the rulers rule the earth adhering to the righteous path; may there always be well-being for the learned and the cattle; may all the worlds be happy.

असतो मा सद्‌गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥
हरि: ओं शान्ति: शान्ति: शान्ति: ॥

asato mā sad‌gamaya । tamaso mā jyotirgamaya ।
mṛtyormā amṛtaṃ gamaya ॥
hari: oṃ śānti: śānti: śānti: ॥

From the unreal lead me to the Real; from darkness lead me to Light; from death lead me to Immortality. Om śanti: śanti: śanti:

आत्मध्यानश्लोकानि

(ātmadhyānaślokāni)

शुद्धं विशुद्धमविचारमनन्तरूपं
निर्लेपलेपमविचारमनन्तरूपम् ।
निष्खण्डखण्डमविचारमनन्तरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥

śuddhaṃ viśuddhamavicāramanantarūpaṃ
nirlepalepamavicāramanantarūpam ।
niṣkhaṇḍakhaṇḍamavicāramanantarūpaṃ
jñānāmṛtaṃ samarasaṃ gaganopamo’ham ॥

आकाशवल्लेप-विदूरगोऽहं
आदित्यवद्-भास्य-विलक्षणोऽहम् ।
अहार्यवन्नित्य-विनिश्चलोऽहं
अम्भोधिवत्पार-विवर्जितोऽहम् ॥

ākāśavallepa-vidūrago’haṃ
ādityavad-bhāsya-vilakṣaṇo’ham ।
ahāryavannitya-viniścalo’haṃ
ambhodhivatpāra-vivarjito’ham ॥

Like the sky, unstained am I. Like the sun, self-luminous am I. Like the mountain, ever unshakable am I. Like the ocean, unbounded am I.

 

Song of the Soul

02 Hymns Invoking Peace

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

01 Stotras on the Guru
01 Stotras on the Guru

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 01 Stotras on the Guru

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon