Resources

description

img
Inner Embrace

Inner Embrace Part 2

Swami Bhoomananda Tirtha

  • Inner Embrace Part 2

    Swami Bhoomananda Tirtha

भाग्योदयेन बहुजन्मसमार्जितेन
सत्सङ्गमेव लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमहान्धकार-
नाशं विधाय हि तदोदयते विवेकः ॥
भागवतमाहात्म्यम् 2.76

bhāgyodayena bahujanma-samārjitena
satsaṅgameva labhate puruṣo yadā vai ।
ajnānahetukṛta-mohamahāndhakāra-
nāśaṁ vidhāya hi tadodayate vivekaḥ ॥
Bhāgavata-māhātmyam 2.76

By the fortune acquired over a number of lives in the past, when one gets the association with a Knower (satsaṅga), then alone viveka (discrimination) rises having dispelled the darkness of delusion caused by ignorance.

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीर: ।
तूर्णं यतेत न पतेदनुमृत्यु यावद्
नि:श्रेयसाय विषय: खलु सर्वत: स्यात् ॥
श्रीमदभागवतम 11.09.29

labdhvā sudurlabham idaṁ bahu-sambhavānte
mānuṣyam-arthadam-anityam-apīha dhīraḥ
tūrṇaṁ yateta na pated-anumṛtyu yāvad
niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt
Śrīmad-Bhāgavatam 11.09.29

After many births, getting this rare human form which, although transient, is conducive to attain the Ultimate, a wise person should not lose time to strive for the supreme felicity before the body falls. (For,) the body is constantly followed by death, and the sense enjoyments indeed are available all around (to distract man from his ultimate objective).

लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्त्वात्ममुक्तौ न यतेत मूढधीः
स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ॥
विवेकचूडामणि: 4

labdhvā kathañcin-narajanma durlabhaṃ
tatrāpi puṃstvaṃ śruti-pāradarśanam |
yastv-ātma-muktau na yateta mūḍhadhīḥ
sa hyātmahā svaṃ vinihantyasadgrahāt ||
Vivekacūḍāmaṇiḥ 4

Somehow having gained the rare human birth and in that too, manhood, what more, an insight into the Scriptures and the goal they set forth, he, who, due to sheer foolishness, does not strive for liberation himself, is a murderer of his Self, for he kills himself by holding on to the things fleeting and trifling.

लब्धा विद्या राजमान्या ततः किं
प्राप्ता संपत्प्राभवाढ्या ततः किम् ।
भुक्ता नारी सुन्दराङ्गी ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥
अनात्मश्रीविगर्हणम् 1

labdhā vidyā rājamānyā tataḥ kiṃ
prāptā saṃpatprābhavāḍhyā tataḥ kim ।
bhuktā nārī sundarāṅgī tataḥ kiṃ
yena svātmā naiva sākṣātkṛto’bhūt ॥
Anātma-śrī-vigarhaṇam 1

दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे
घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे ।
कर्मोत्तुङ्गतरङ्गभङ्गनिकरैः आकृष्यमाणो मुहुः
यातायातगतिर्भ्रमेण शरणं किञ्चिन्न पश्याम्यहम् ॥
सर्व-वेदान्त-सिद्धान्त-सारसङ्ग्रह: 263

duṣpāre bhava-sāgare jani-mṛti-vyādhyādi-duḥkhotkaṭe
ghore putra-kalatra-mitra-bahula-grāhā-kare bhī-kare
karmottuṅga-taraṅga-bhaṅga-nikaraiḥ ākṛṣyamāṇo muhuḥ
yātāyāta-gatir-bhrameṇa śaraṇam kiñcinna paśyāmyaham
Sarva-vedānta-siddhānta-sārasaṅgrahaḥ 263

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
ज्ञात्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥
वैराग्यशतकम् 43

ādityasya gatāgatair-aharahaḥ saṃkṣīyate jīvitaṃ
vyāpārair-bahukāryabhāra-gurubhiḥ kālo’pi vijñāyate ।
jñātvā janma-jarā-vipatti-maraṇaṃ trāsaś-ca notpadyate
pītvā mohamayīṃ pramāda-madirām-unmattabhūtaṃ jagat ॥
Vairāgyaśatakam 43

Daily with rising and setting of the sun, residual life-span gets shortened. Under the heavy burden of manifold activities and affairs, passing of time is not realized. Even seeing birth, old age, disaster and death (all around), no fear is produced (in the mind). The world has become insane, drinking the intoxicating wine of delusion.

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥
वैराग्यशतकम् 38

vyāghrīva tiṣṭhati jarā paritarjayantī
rogāśca śatrava iva praharanti deham ।
āyuḥ parisravati bhinna-ghaṭād-ivāmbho
lokas-tathāpy-ahitam-ācaratīti citram ॥
Vairāgyaśatakam 38

What a wonder it is that even when old age frightens like a tigress waiting in front, diseases attack (torment) the body like enemies, life flows out like water from a broken pitcher, people still indulge in practices harmful to oneself !

कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं
स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥
सर्व-वेदान्त-सिद्धान्त-सारसङ्ग्रह: 58

kāmo nāma mahāñ-jagad-bhramayitā sthitv-āntaraṅge svayaṃ
strī-puṃsāv-itaretarāṅgakaguṇair-hāsaiś-ca bhāvaiḥ sphuṭam ।
anyonyaṃ parimohya naijatamasā premānubandhena tau
baddhvā bhrāmayati prapañca-racanāṃ saṃvardhayan-brahmahā ॥
Sarva-vedānta-siddhānta-sārasaṅgrahaḥ 58

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥
शिवापराधक्षमापण स्तोत्रं 13

āyur-naśyati paśyatāṁ pratidinaṁ yāti kṣayaṁ yauvanaṁ
pratyāyānti gatāḥ punarna divasāḥ kālo jagad-bhakṣakaḥ |
lakṣmīs-toya-taraṅga-bhaṅga-capalā vidyuccalaṁ jīvitaṁ
tasmānmāṁ śaraṇāgataṁ śaraṇada tvaṁ rakṣa rakṣādhunā ||
Śivāparādha-kṣamāpaṇa stotraṃ 13

Every day life is seen reducing and youthfulness decaying. Days that are gone never come back. Time is devourer of the world. Wealth is as fickle as the breaking of the waves of water, and life as transient as lightning. Therefore, you who gives refuge to all, protect me now who has come to you for refuge.

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गबुद्बुदसमे सौख्यं कुतः प्राणिनाम् ॥
वैराग्यशतकम् 49

āyur-varṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ
tasyārdhasya parasya cārdhamaparaṃ bālatva-vṛddhatvayoḥ ।
śeṣaṃ vyādhi-viyoga-duḥkhasahitaṃ sevādibhirnīyate
jīve vāri-taraṅga-budbudasame saukhyaṃ kutaḥ prāṇinām ॥
Vairāgyaśatakam 49

किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥
शिवापराधक्षमापण स्तोत्रं 12

kiṃ vā’nena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putra-kalatra-mitra-paśubhir-dehena gehena kim ।
jñātvai-tatkṣaṇa-bhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatī-vallabham ॥
Śivāparādha-kṣamāpaṇa stotraṃ 12

What is the use of this wealth, the horses and elephants, the acquired kingdom? What is the use of son, wife, friend, animals, the house and even the body? O mind, knowing all this to be instantly perishable, and therefore to be kept far away, meditate upon Lord Shiva for attaining your own Self, following the teachings of the Guru.

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥
शिवमानसपूजा 5

karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādham ।
vihitamavihitaṃ vā sarvametat-kṣamasva
śiva śiva karuṇābdhe śrīmahādeva śambho ॥
Śivamānasapūjā 5

Whatever guilt has been incurred by me by hands and feet or by speech and body, through activities of other kinds, by means of ears and eyes, or by the mind; be they orderly or disorderly, bear with me for everything done, spoken and thought; O lord Siva, the sea of mercy, O Siva, Mahadeva, Sambho, bear with me surely.

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां देवैश्चिरं प्रार्थितां
शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥
शिवानन्दलहरी 29

tvatpādāmbujam-arcayāmi paramaṃ tvāṃ cintayāmyanvahaṃ
tvāmīśaṃ śaraṇaṃ vrajāmi vacasā tvāmeva yāce vibho ।
vīkṣāṃ me diśa cākṣuṣīṃ sakaruṇāṃ devaiściraṃ prārthitāṃ
śambho lokaguro madīyamanasaḥ saukhyopadeśaṃ kuru ॥
Śivānandalaharī 29

I worship in devotion the magnificent lotus feet of yours. My mind thinks day after day of you. You, the Lord, I betake to in refuge through prayers piously uttered; you alone I beg of in humility, O Vibhu. Grant me, O Sambhu, the sole teacher of the entire world, the benedictory glance of your eyes, the glance noted for its compassion, which is besought even by the denizens of the heaven. With your mind given to me, instruct me on the path leading to lasting contentment.

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥
मुकुन्दमाला स्तोत्रम् 21

he gopālaka he kṛpājalanidhe he sindhukanyāpate
he kaṃsāntaka he gajendra-karuṇāpārīṇa he mādhava ।
he rāmānuja he jagattrayaguro he puṇḍarīkākṣa māṃ
he gopījananātha pālaya paraṃ jānāmi na tvāṃ vinā ॥
Mukundamālā Stotram 21

हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपकृतां हा रक्ष मामतुराम् ।
इत्युक्त्वाऽक्षयवस्त्रसम्भृततनुं योऽरक्षदापद्गणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥
आर्तत्राणनारायणाष्टदशकं 4

hā kṛṣṇācyuta hā kṛpājalanidhe hā pāṇḍavānāṃ sakhe
kvāsi kvāsi suyodhanād-apakṛtāṃ hā rakṣa māṃāturām ।
ityuktv-ā’kṣaya-vastra-sambhṛtatanuṃ yo’rakṣadāpad-gaṇād-
ārta-trāṇa-parāyaṇaḥ sa bhagavān-nārāyaṇo me gatiḥ ॥
Ārta-trāṇa-nārāyaṇ-āṣṭa-daśakaṃ 4

O Krishna, the unfailing protector, the ocean of supreme kindness, O sure friend of the Pändava brothers; where are you now, where? Come to my rescue. I , mauled cruelly by Suyodhana in this open assembly, am in utter affliction,’ hearing Draupadi cry like this, who rescued her by making the body stay wrapped in interminable dress; He, Lord Narayana, bent always on redeeming the afflicted, is my sole refuge.

नान्या स्पृहा रघुपते हृदयेऽस्मदीये
सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे
कामादिदोषरहितं कुरु मानसं च ॥
रामचरितमानस 5.2

nānyā spṛhā raghupate hṛdaye’smadīye
satyaṃ vadāmi ca bhavān-akhilāntarātmā ।
bhaktiṃ prayaccha raghupuṅgava nirbharāṃ me
kāmādidoṣa-rahitaṃ kuru mānasaṃ ca ॥
Rāmacaritamānasa 5.2

O Lord of the Raghus, no other desire do I entertain any time in my heart. You, being the Inner Self of all, know it well. I am speaking the truth. O best of all the Raghus, grant me such devotion which is exclusive and all-engulfing, making my mind rid of desire and all other taints.

नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्भव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥
मुकुन्दमाला स्तोत्रम् 5

nāsthā dharme na vasunicaye naiva kāmopabhoge
yadbhavyaṃ tadbhavatu bhagavan-pūrvakarmānurūpam ।
etatprārthyaṃ mama bahumataṃ janma-janmāntare’pi
tvat-pādāmbhoruha-yugagatā niścalā bhaktirastu ॥
Mukundamālā Stotram 5

O Lord, I have no confidence in dharma, or material wealth, or in enjoying the desired objects. Whatever comes in accordance with my past deeds, let that happen. O Lord, this is my much considered prayer: May I have unwavering devotion to your lotus feet in as many lives to come.

कान्ता इमे मे तनया इमे मे
गृहा इमे मे पशवस्त्विमे मे ।
एवं नरो मेषसमानरूपः
मे मे कृतः कालवृकेण नीतः ॥

kāntā ime me tanayā ime me
gṛhā ime me paśavas-tvime me |
evaṃ naro meṣa-samāna-rūpaḥ
me me kṛtaḥ kāla-vṛkeṇa nītaḥ ||

These beloveds are mine; these children are mine; these houses are mine; these cattle are mine. Man is just like a sheep bleating ‘me-‘ ‘me-‘, when caught by the wolf in the form of Time or Death. (‘me’ in Sanskrit means mine, pronounced as “may” like the ‘bleating’ of sheep).

मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे
भवे भवे मेऽस्तु तवप्रसादात् ॥
मुकुन्दमाला स्तोत्रम् 3

mukunda mūrdhnā praṇipatya yāce
bhavantam-ekāntam-iyantamartham ।
avismṛtis-tvaccaraṇāravinde
bhave bhave me’stu bhavatprasādāt ॥
Mukundamālā Stotram 3

O Mukunda, bending my head low, I beg of you for this, the ultimate object of my heart’s desire – that, by dint of your blessings, let me, in as many births as there will be, remain unforgetful of your feet.

दिवि वा भुवि वा ममोस्तु वासो
नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दे
चरणौ ते मरणेऽपि चिन्तयामि ॥
मुकुन्दमालास्तोत्रम् 6

divi vā bhuvi vā mamostu vāso
narake vā narakāntaka prakāmam ।
avadhīrita-śāradāravinde
caraṇau te maraṇe’pi cintayāmi ॥
Mukundamālā Stotram 6

Wherever my further life may be, according to your own choosing, in the heavens above or upon this earth, O destroyer of hell, even at the time of death, it will be my supreme want to think of your two feet, which are like the enchanting lotuses blooming in the sarat season.

कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥
मुकुन्दमालास्तोत्रम् 7

kṛṣṇa tvadīya-padapaṅkaja-pañjarānte
adyaiva me viśatu mānasa-rājahaṃsaḥ ।
prāṇa-prayāṇa-samaye kapha-vāta-pittaiḥ
kaṇṭh-āvarodhana-vidhau smaraṇaṃ kutaste ॥
Mukundamālā Stotram 7

O Kṛṣṇa! May my swan-like mind enter the cage of Your lotus feet, today itself. Because, at the time of death, when the throat gets choked with phlegm, wind and bile, how can one remember You !

कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा
चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः
क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥
सर्व-वेदान्त-सिद्धान्त-सारसङ्ग्रह: 82

kāntāre vijane vane janapade setau nirītau ca vā
corairvāpi tath-etarair-naravarair-yukto viyukto’pi vā ।
niḥsvaḥ svasthatayā sukhena vasati hy-ādrīyamāṇo janaiḥ
kliśnātyeva dhanī sadākulamatir-bhītaśca putrādapi ॥
Sarva-vedānta-siddhānta-sārasaṅgrahaḥ 82

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे ॥
भज गोविन्दं 1

bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
samprāpte sannihite kāle
nahi nahi rakṣati ḍukṛṅkaraṇe ॥
Bhaja Govindam 1

Worship and praise Govinda, worship and praise Govinda; worship Govinda, O you, of poor wit. When the God of Death is nearing, never indeed, never surely, does protect the indulgence in grammar—the study of sutras like ḍukrnkarane!

यावद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 5

yāvad-vittopārjana-sakta-
stāvan-nijaparivāro raktaḥ ।
paścāj-jīvati jarjaradehe
vārtāṃ ko’pi na pṛcchati gehe
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ॥
Bhaja Govindam 5

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 6

yāvat-pavano nivasati dehe
tāvat-pṛcchati kuśalaṃ gehe ।
gatavati vāyau dehāpāye
bhāryā bibhyati tasminkāye ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 6

दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 12

dinayāminyau sāyaṃ prātaḥ
śiśira-vasantau punarāyātaḥ ।
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñchaty-āśāvāyuḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 12

नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारम् ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 3

nārī-stanabhara-nābhīdeśaṃ
dṛṣṭvā mā gā mohāveśam ।
etan-māṃsa-vasādi-vikāraṃ
manasi vicintaya vāraṃ vāram ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 3

नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 4

nalinī-dalagata-jalamati-taralaṃ
tadvaj-jīvitam-atiśaya-capalam ।
viddhi vyādhy-abhimānagrastaṃ
lokaṃ śokahataṃ ca samastam ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 4

बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परेब्रह्मणि कोऽपि न सक्तः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 7

bālas-tāvat-krīḍāsaktaḥ
taruṇas-tāvat-taruṇīsaktaḥ ।
vṛddhas-tāvac-cintāsaktaḥ
parebrahmaṇi ko’pi na saktaḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 7

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं व कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 8

kā te kāntā kaste putraḥ
saṃsāro’yamatīva vicitraḥ ।
kasya tvaṃ va kuta āyātaḥ
tattvaṃ cintaya tadiha bhrātaḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 8

सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलितत्त्वं
निश्चलितत्त्वे जीवन्मुक्तिः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 9

satsaṅgatve nissaṅgatvaṃ
nissaṅgatve nirmohatvam ।
nirmohatve niścalitattvaṃ
niścalitattve jīvanmuktiḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 9

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः ॥
भज गोविन्दं 10

vayasi gate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ ।
kṣīṇe vitte kaḥ parivāro
jñāte tattve kaḥ saṃsāraḥ ॥
Bhaja Govindaṃ 10

मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 11

mā kuru dhana-jana-yauvana-garvaṃ
harati nimeṣāt-kālaḥ sarvam ।
māyāmayam-idam-akhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 11

जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 14

jaṭilo muṇḍī luñchitakeśaḥ
kāṣāyāmbara-bahukṛtaveṣaḥ ।
paśyannapi ca na paśyati mūḍho
hy-udara-nimittaṃ bahukṛtaveṣaḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 14

अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 15

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana-vihīnaṃ jātaṃ tuṇḍam ।
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñcati āśāpiṇḍam ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 15

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 21

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananījaṭhare śayanam ।
iha saṃsāre bahudustāre
kṛpayā’pāre pāhi murāre ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 21

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 29

artham-anarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhaleśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 29

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोपालं भज गोपालं
भज गोपालं मूढमते ॥
भज गोविन्दं 19

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ ।
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
bhaja gopālaṃ bhaja gopālaṃ
bhaja gopālaṃ mūḍhamate ॥
Bhaja Govindam 19

लक्ष्मीकलत्रं ललिताब्जनेत्रं
पूर्नेन्दुवक्त्रं पुरुहूतमित्रम् ।
कारुण्यपात्रं कमनीयगात्रं
वन्दे पवित्रं वसुदेवपुत्रं ॥
श्रीकृष्णकर्णामृतं 90

lakṣmī-kalatraṃ lalitābja-netraṃ
pūrnendu-vaktraṃ puruhūta-mitraṃ
kāruṇya-pātraṃ kamanīya-gātraṃ
vande pavitraṃ vasudeva-putraṃ
Śrī-kṛṣṇa-karṇāmṛtaṃ 90

अद्वैतबोधाब्जसहस्ररश्मिः
शान्तेर्लतायाः किल कल्पवृक्षः ।
संसारसंतापविनाशचन्द्रः
कृष्णः सदाह्लादकरो ममास्तु ॥

advaita-bodhābja-sahasra-raśmiḥ
śānter-latāyāḥ kila kalpa-vṛkṣaḥ |
saṃsāra-saṃtāpa-vināśa-candraḥ
kṛṣṇaḥ sadāhlādakaro mamāstu ||

May Krishna, the brilliant beam of rays emanating in thousands from the lotus of non-dual awareness, who is the Kalpaka tree, on which grows the creeper of peace, who is the moon that redresses the scorching heat generated by the worldly life, remain constantly the delighter of my heart.

Inner Embrace

Inner Embrace Part 2

Swami Bhoomananda Tirtha

You Might Be Interested In

Inner Embrace Part 1
Inner Embrace Part 1

Swami Bhoomananda Tirtha

  • Inner Embrace Part 1

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon