Resources

description

img
Inner Embrace Verse by Verse

41 kim vaanena

Swami Bhoomananda Tirtha

  • 41 kim vaanena

    Swami Bhoomananda Tirtha

किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥
शिवापराधक्षमापण स्तोत्रं 12

kiṃ vā’nena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putra-kalatra-mitra-paśubhir-dehena gehena kim ।
jñātvai-tatkṣaṇa-bhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatī-vallabham ॥
Śivāparādha-kṣamāpaṇa stotraṃ 12

What is the use of this wealth, the horses and elephants, the acquired kingdom? What is the use of son, wife, friend, animals, the house and even the body? O mind, knowing all this to be instantly perishable, and therefore to be kept far away, meditate upon Lord Shiva for attaining your own Self, following the teachings of the Guru.

Inner Embrace Verse by Verse

41 kim vaanena

Swami Bhoomananda Tirtha

You Might Be Interested In

49 mukunda murdhnaa
49 mukunda murdhnaa

Swami Bhoomananda Tirtha

  • 49 mukunda murdhnaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
62 vayasi gate kah
62 vayasi gate kah

Swami Bhoomananda Tirtha

  • 62 vayasi gate kah

    Swami Bhoomananda Tirtha

0:0 / 0:0
19 pareekshya-lokaan
19 pareekshya-lokaan

Swami Bhoomananda Tirtha

  • 19 pareekshya-lokaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon