Resources

description

img
Inner Embrace Verse by Verse

47 naasthaa dharme

Swami Bhoomananda Tirtha

  • 47 naasthaa dharme

    Swami Bhoomananda Tirtha

नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्भव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥
मुकुन्दमाला स्तोत्रम् 5

nāsthā dharme na vasunicaye naiva kāmopabhoge
yadbhavyaṃ tadbhavatu bhagavan-pūrvakarmānurūpam ।
etatprārthyaṃ mama bahumataṃ janma-janmāntare’pi
tvat-pādāmbhoruha-yugagatā niścalā bhaktirastu ॥
Mukundamālā Stotram 5

O Lord, I have no confidence in dharma, or material wealth, or in enjoying the desired objects. Whatever comes in accordance with my past deeds, let that happen. O Lord, this is my much considered prayer: May I have unwavering devotion to your lotus feet in as many lives to come.

Inner Embrace Verse by Verse

47 naasthaa dharme

Swami Bhoomananda Tirtha

You Might Be Interested In

43 tvat-paadaambujam-ar...
43 tvat-paadaambujam-arcayami

Swami Bhoomananda Tirtha

  • 43 tvat-paadaambujam-arcayami

    Swami Bhoomananda Tirtha

0:0 / 0:0
01 yam shaivaa-samupaas...
01 yam shaivaa-samupaasate

Swami Bhoomananda Tirtha

  • 01 yam shaivaa-samupaasate

    Swami Bhoomananda Tirtha

0:0 / 0:0
08 ayam svabhaavah
08 ayam svabhaavah

Swami Bhoomananda Tirtha

  • 08 ayam svabhaavah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon