Resources

description

img
Inner Embrace Verse by Verse

19 pareekshya-lokaan

Swami Bhoomananda Tirtha

  • 19 pareekshya-lokaan

    Swami Bhoomananda Tirtha

परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्
मुण्डकोपनिषत् १. २. १२

parīkṣya lokān-karmacitān-brāhmaṇo
nirvedam-āyān-nāsty-akṛtaḥ kṛtena |
tadvijñānārthaṃ sa gurumevābhigacchet
samitpāṇiḥ śrotriyaṃ brahmaniṣṭham ||
Mundakopanishad 1.2.12
Inner Embrace Verse by Verse

19 pareekshya-lokaan

Swami Bhoomananda Tirtha

You Might Be Interested In

60 kaa te kaantaa
60 kaa te kaantaa

Swami Bhoomananda Tirtha

  • 60 kaa te kaantaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
26 na tatra suryo bhaat...
26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

  • 26 na tatra suryo bhaathi

    Swami Bhoomananda Tirtha

0:0 / 0:0
08 ayam svabhaavah
08 ayam svabhaavah

Swami Bhoomananda Tirtha

  • 08 ayam svabhaavah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon