Resources

description

img
Inner Embrace Verse by Verse

57 naari-stana-bhara

Swami Bhoomananda Tirtha

  • 57 naari-stana-bhara

    Swami Bhoomananda Tirtha

नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारम् ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 3

nārī-stanabhara-nābhīdeśaṃ
dṛṣṭvā mā gā mohāveśam ।
etan-māṃsa-vasādi-vikāraṃ
manasi vicintaya vāraṃ vāram ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 3
Inner Embrace Verse by Verse

57 naari-stana-bhara

Swami Bhoomananda Tirtha

You Might Be Interested In

19 pareekshya-lokaan
19 pareekshya-lokaan

Swami Bhoomananda Tirtha

  • 19 pareekshya-lokaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
01 yam shaivaa-samupaas...
01 yam shaivaa-samupaasate

Swami Bhoomananda Tirtha

  • 01 yam shaivaa-samupaasate

    Swami Bhoomananda Tirtha

0:0 / 0:0
36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon