Resources

description

img
Inner Embrace Verse by Verse

68 yogarato vaa

Swami Bhoomananda Tirtha

  • 68 yogarato vaa

    Swami Bhoomananda Tirtha

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोपालं भज गोपालं
भज गोपालं मूढमते ॥
भज गोविन्दं 19

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ ।
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
bhaja gopālaṃ bhaja gopālaṃ
bhaja gopālaṃ mūḍhamate ॥
Bhaja Govindam 19
Inner Embrace Verse by Verse

68 yogarato vaa

Swami Bhoomananda Tirtha

You Might Be Interested In

57 naari-stana-bhara
57 naari-stana-bhara

Swami Bhoomananda Tirtha

  • 57 naari-stana-bhara

    Swami Bhoomananda Tirtha

0:0 / 0:0
67 artham-anartham bhaa...
67 artham-anartham bhaavaya

Swami Bhoomananda Tirtha

  • 67 artham-anartham bhaavaya

    Swami Bhoomananda Tirtha

0:0 / 0:0
65 angam galitam
65 angam galitam

Swami Bhoomananda Tirtha

  • 65 angam galitam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon