Resources

description

img
Inner Embrace Verse by Verse

65 angam galitam

Swami Bhoomananda Tirtha

  • 65 angam galitam

    Swami Bhoomananda Tirtha

अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 15

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana-vihīnaṃ jātaṃ tuṇḍam ।
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñcati āśāpiṇḍam ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 15
Inner Embrace Verse by Verse

65 angam galitam

Swami Bhoomananda Tirtha

You Might Be Interested In

24 avidyaayaam-antare
24 avidyaayaam-antare

Swami Bhoomananda Tirtha

  • 24 avidyaayaam-antare

    Swami Bhoomananda Tirtha

0:0 / 0:0
34 labdhaa vidyaa
34 labdhaa vidyaa

Swami Bhoomananda Tirtha

  • 34 labdhaa vidyaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
12 brahma-pratyaya-sant...
12 brahma-pratyaya-santatir

Swami Bhoomananda Tirtha

  • 12 brahma-pratyaya-santatir

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon