Resources

description

img
Inner Embrace Verse by Verse

41 kim vaanena

Swami Bhoomananda Tirtha

  • 41 kim vaanena

    Swami Bhoomananda Tirtha

किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥
शिवापराधक्षमापण स्तोत्रं 12

kiṃ vā’nena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putra-kalatra-mitra-paśubhir-dehena gehena kim ।
jñātvai-tatkṣaṇa-bhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatī-vallabham ॥
Śivāparādha-kṣamāpaṇa stotraṃ 12

What is the use of this wealth, the horses and elephants, the acquired kingdom? What is the use of son, wife, friend, animals, the house and even the body? O mind, knowing all this to be instantly perishable, and therefore to be kept far away, meditate upon Lord Shiva for attaining your own Self, following the teachings of the Guru.

Inner Embrace Verse by Verse

41 kim vaanena

Swami Bhoomananda Tirtha

You Might Be Interested In

42 kara-carana-krtam
42 kara-carana-krtam

Swami Bhoomananda Tirtha

  • 42 kara-carana-krtam

    Swami Bhoomananda Tirtha

0:0 / 0:0
01 yam shaivaa-samupaas...
01 yam shaivaa-samupaasate

Swami Bhoomananda Tirtha

  • 01 yam shaivaa-samupaasate

    Swami Bhoomananda Tirtha

0:0 / 0:0
28 yathaa nadyah syanda...
28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon