Resources

description

img
Inner Embrace Verse by Verse

28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्
मुण्डकोपनिषत् ३.२.८

yathā nadyaḥ syandamānāḥ samudre’staṃ gacchanti nāmarūpe vihāya |
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam
Mundakopanishad 3.2.8

As the flowing rivers merge into the sea abandoning individual names and forms so does the realised Knower, freed from name and form, reach the supreme self-effulgent (divyam) Purusha that is transcendental (beyond the highest).

Inner Embrace Verse by Verse

28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

You Might Be Interested In

21 tasmai sa vidvaan
21 tasmai sa vidvaan

Swami Bhoomananda Tirtha

  • 21 tasmai sa vidvaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
38 kaamo naama mahaan
38 kaamo naama mahaan

Swami Bhoomananda Tirtha

  • 38 kaamo naama mahaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
41 kim vaanena
41 kim vaanena

Swami Bhoomananda Tirtha

  • 41 kim vaanena

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon