Resources

description

img
Inner Embrace Verse by Verse

28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्
मुण्डकोपनिषत् ३.२.८

yathā nadyaḥ syandamānāḥ samudre’staṃ gacchanti nāmarūpe vihāya |
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam
Mundakopanishad 3.2.8

As the flowing rivers merge into the sea abandoning individual names and forms so does the realised Knower, freed from name and form, reach the supreme self-effulgent (divyam) Purusha that is transcendental (beyond the highest).

Inner Embrace Verse by Verse

28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

You Might Be Interested In

06 vairaagya-bodhau pur...
06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

0:0 / 0:0
29 karthavyam-asti na
29 karthavyam-asti na

Swami Bhoomananda Tirtha

  • 29 karthavyam-asti na

    Swami Bhoomananda Tirtha

0:0 / 0:0
23 brahmaivedam-amritam
23 brahmaivedam-amritam

Swami Bhoomananda Tirtha

  • 23 brahmaivedam-amritam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon