Resources

description

img
Inner Embrace Verse by Verse

67 artham-anartham bhaavaya

Swami Bhoomananda Tirtha

  • 67 artham-anartham bhaavaya

    Swami Bhoomananda Tirtha

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 29

artham-anarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhaleśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 29
Inner Embrace Verse by Verse

67 artham-anartham bhaavaya

Swami Bhoomananda Tirtha

You Might Be Interested In

07 shantaa mahaanto
07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

0:0 / 0:0
32 labdhva sudurlabham-...
32 labdhva sudurlabham-idam

Swami Bhoomananda Tirtha

  • 32 labdhva sudurlabham-idam

    Swami Bhoomananda Tirtha

0:0 / 0:0
19 pareekshya-lokaan
19 pareekshya-lokaan

Swami Bhoomananda Tirtha

  • 19 pareekshya-lokaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon