Resources

description

img
Inner Embrace Verse by Verse

32 labdhva sudurlabham-idam

Swami Bhoomananda Tirtha

  • 32 labdhva sudurlabham-idam

    Swami Bhoomananda Tirtha

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीर: ।
तूर्णं यतेत न पतेदनुमृत्यु यावद्
नि:श्रेयसाय विषय: खलु सर्वत: स्यात् ॥
श्रीमदभागवतम 11.09.29

labdhvā sudurlabham idaṁ bahu-sambhavānte
mānuṣyam-arthadam-anityam-apīha dhīraḥ
tūrṇaṁ yateta na pated-anumṛtyu yāvad
niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt
Śrīmad-Bhāgavatam 11.09.29

After many births, getting this rare human form which, although transient, is conducive to attain the Ultimate, a wise person should not lose time to strive for the supreme felicity before the body falls. (For,) the body is constantly followed by death, and the sense enjoyments indeed are available all around (to distract man from his ultimate objective).

Inner Embrace Verse by Verse

32 labdhva sudurlabham-idam

Swami Bhoomananda Tirtha

You Might Be Interested In

42 kara-carana-krtam
42 kara-carana-krtam

Swami Bhoomananda Tirtha

  • 42 kara-carana-krtam

    Swami Bhoomananda Tirtha

0:0 / 0:0
05 atyanta vairaagyavat...
05 atyanta vairaagyavatah

Swami Bhoomananda Tirtha

  • 05 atyanta vairaagyavatah

    Swami Bhoomananda Tirtha

0:0 / 0:0
46 naanyaa sprhaa
46 naanyaa sprhaa

Swami Bhoomananda Tirtha

  • 46 naanyaa sprhaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon