Resources

description

img
Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः ।
तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनान् यानपि तारयन्तः
विवेकचूडामणि: ३७

śāntā mahānto nivasanti santo
vasantaval-lokahitaṃ carantaḥ |
tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān
ahetunān yānapi tārayantaḥ
Vivekacūḍāmaṇi: 37

Saintly people, calm and magnanimous, live like the spring season, committed to the welfare of the world. Having crossed the dreadful sea of worldliness, they take others also across without any self-interest.

Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

You Might Be Interested In

29 karthavyam-asti na
29 karthavyam-asti na

Swami Bhoomananda Tirtha

  • 29 karthavyam-asti na

    Swami Bhoomananda Tirtha

0:0 / 0:0
17 kastaam paraananda-r...
17 kastaam paraananda-rasaanubhutim

Swami Bhoomananda Tirtha

  • 17 kastaam paraananda-rasaanubhutim

    Swami Bhoomananda Tirtha

0:0 / 0:0
40 aayur-varsha-shatam
40 aayur-varsha-shatam

Swami Bhoomananda Tirtha

  • 40 aayur-varsha-shatam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon