Resources

description

img
Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः ।
तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनान् यानपि तारयन्तः
विवेकचूडामणि: ३७

śāntā mahānto nivasanti santo
vasantaval-lokahitaṃ carantaḥ |
tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān
ahetunān yānapi tārayantaḥ
Vivekacūḍāmaṇi: 37

Saintly people, calm and magnanimous, live like the spring season, committed to the welfare of the world. Having crossed the dreadful sea of worldliness, they take others also across without any self-interest.

Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

You Might Be Interested In

24 avidyaayaam-antare
24 avidyaayaam-antare

Swami Bhoomananda Tirtha

  • 24 avidyaayaam-antare

    Swami Bhoomananda Tirtha

0:0 / 0:0
05 atyanta vairaagyavat...
05 atyanta vairaagyavatah

Swami Bhoomananda Tirtha

  • 05 atyanta vairaagyavatah

    Swami Bhoomananda Tirtha

0:0 / 0:0
60 kaa te kaantaa
60 kaa te kaantaa

Swami Bhoomananda Tirtha

  • 60 kaa te kaantaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon