Resources

description

img
Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः ।
तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनान् यानपि तारयन्तः
विवेकचूडामणि: ३७

śāntā mahānto nivasanti santo
vasantaval-lokahitaṃ carantaḥ |
tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān
ahetunān yānapi tārayantaḥ
Vivekacūḍāmaṇi: 37

Saintly people, calm and magnanimous, live like the spring season, committed to the welfare of the world. Having crossed the dreadful sea of worldliness, they take others also across without any self-interest.

Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

You Might Be Interested In

03 omkara chanting (3 t...
03 omkara chanting (3 times)

Swami Bhoomananda Tirtha

  • 03 omkara chanting (3 times)

    Swami Bhoomananda Tirtha

0:0 / 0:0
06 vairaagya-bodhau pur...
06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

0:0 / 0:0
32 labdhva sudurlabham-...
32 labdhva sudurlabham-idam

Swami Bhoomananda Tirtha

  • 32 labdhva sudurlabham-idam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon