Resources

description

img
Inner Embrace Verse by Verse

67 artham-anartham bhaavaya

Swami Bhoomananda Tirtha

  • 67 artham-anartham bhaavaya

    Swami Bhoomananda Tirtha

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 29

artham-anarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhaleśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 29
Inner Embrace Verse by Verse

67 artham-anartham bhaavaya

Swami Bhoomananda Tirtha

You Might Be Interested In

65 angam galitam
65 angam galitam

Swami Bhoomananda Tirtha

  • 65 angam galitam

    Swami Bhoomananda Tirtha

0:0 / 0:0
11 shaunako ha vai
11 shaunako ha vai

Swami Bhoomananda Tirtha

  • 11 shaunako ha vai

    Swami Bhoomananda Tirtha

0:0 / 0:0
16 yatra pravishtaa
16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon