Resources

description

img
Inner Embrace Verse by Verse

14 na khidyate

Swami Bhoomananda Tirtha

  • 14 na khidyate

    Swami Bhoomananda Tirtha

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः
विवेकचूडामणि: ५३६

na khidyate no viṣayaiḥ pramodate
na sajjate nāpi virajyate ca |
svasminsadā krīḍati nandati svayaṃ
nirantar-ānandarasena tṛptaḥ
Vivekacūḍāmaṇi: 536

Contented with the experience of constant bliss, he (the knower) is neither tormented nor elated by sensory interactions. He neither clings to them, nor he is averse to them. He always sports and delights in his own Self.

Inner Embrace Verse by Verse

14 na khidyate

Swami Bhoomananda Tirtha

You Might Be Interested In

07 shantaa mahaanto
07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

0:0 / 0:0
09 ko naama bandhah
09 ko naama bandhah

Swami Bhoomananda Tirtha

  • 09 ko naama bandhah

    Swami Bhoomananda Tirtha

0:0 / 0:0
45 haa krishnaachyutha
45 haa krishnaachyutha

Swami Bhoomananda Tirtha

  • 45 haa krishnaachyutha

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon