Resources

description

img
Inner Embrace Verse by Verse

14 na khidyate

Swami Bhoomananda Tirtha

  • 14 na khidyate

    Swami Bhoomananda Tirtha

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः
विवेकचूडामणि: ५३६

na khidyate no viṣayaiḥ pramodate
na sajjate nāpi virajyate ca |
svasminsadā krīḍati nandati svayaṃ
nirantar-ānandarasena tṛptaḥ
Vivekacūḍāmaṇi: 536

Contented with the experience of constant bliss, he (the knower) is neither tormented nor elated by sensory interactions. He neither clings to them, nor he is averse to them. He always sports and delights in his own Self.

Inner Embrace Verse by Verse

14 na khidyate

Swami Bhoomananda Tirtha

You Might Be Interested In

37 vyaghreeva tishtati
37 vyaghreeva tishtati

Swami Bhoomananda Tirtha

  • 37 vyaghreeva tishtati

    Swami Bhoomananda Tirtha

0:0 / 0:0
02 madeeya hrdayaakaash...
02 madeeya hrdayaakaashe

Swami Bhoomananda Tirtha

  • 02 madeeya hrdayaakaashe

    Swami Bhoomananda Tirtha

0:0 / 0:0
22 na chakshushaa grhya...
22 na chakshushaa grhyate

Swami Bhoomananda Tirtha

  • 22 na chakshushaa grhyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon