Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

31 kadaachit praasaade

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 31 kadaachit praasaade

    Ma Gurupriya & Swami Nirviseshananda Tirtha

कदाचित्प्रासादे क्वचिदपि च शैले च धवले
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २॥
– जीवनमुक्तानन्दलहरी २

kadācit-prāsāde kvacid-api ca śaile ca dhavale
kadākāle śaile kvacid-api ca kūleṣu saritām।
kuṭīre dāntānāṃ munijana-varāṇām-api vasan
munir-na vyāmohaṃ bhajati guru-dīkṣākṣatatamā:।।
– Jīvanmuktānandalaharī 2
Atma Sudha Verse by Verse (Fountain of Bliss)

31 kadaachit praasaade

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

18 bhraanti-kalpita-jag...
18 bhraanti-kalpita-jagat

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 18 bhraanti-kalpita-jagat

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
41 lingaashtakam
41 lingaashtakam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 41 lingaashtakam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
25 jnaate vastuny-api
25 jnaate vastuny-api

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 25 jnaate vastuny-api

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon