Resources

description

img
Inner Embrace Verse by Verse

37 vyaghreeva tishtati

Swami Bhoomananda Tirtha

  • 37 vyaghreeva tishtati

    Swami Bhoomananda Tirtha

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥
वैराग्यशतकम् 38

vyāghrīva tiṣṭhati jarā paritarjayantī
rogāśca śatrava iva praharanti deham ।
āyuḥ parisravati bhinna-ghaṭād-ivāmbho
lokas-tathāpy-ahitam-ācaratīti citram ॥
Vairāgyaśatakam 38

What a wonder it is that even when old age frightens like a tigress waiting in front, diseases attack (torment) the body like enemies, life flows out like water from a broken pitcher, people still indulge in practices harmful to oneself !

Inner Embrace Verse by Verse

37 vyaghreeva tishtati

Swami Bhoomananda Tirtha

You Might Be Interested In

21 tasmai sa vidvaan
21 tasmai sa vidvaan

Swami Bhoomananda Tirtha

  • 21 tasmai sa vidvaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
10 maa bhaishta vidvan
10 maa bhaishta vidvan

Swami Bhoomananda Tirtha

  • 10 maa bhaishta vidvan

    Swami Bhoomananda Tirtha

0:0 / 0:0
08 ayam svabhaavah
08 ayam svabhaavah

Swami Bhoomananda Tirtha

  • 08 ayam svabhaavah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon