Resources

description

img
Inner Embrace Verse by Verse

52 kantare vijane vane

Swami Bhoomananda Tirtha

  • 52 kantare vijane vane

    Swami Bhoomananda Tirtha

कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा
चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः
क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥
सर्व-वेदान्त-सिद्धान्त-सारसङ्ग्रह: 82

kāntāre vijane vane janapade setau nirītau ca vā
corairvāpi tath-etarair-naravarair-yukto viyukto’pi vā ।
niḥsvaḥ svasthatayā sukhena vasati hy-ādrīyamāṇo janaiḥ
kliśnātyeva dhanī sadākulamatir-bhītaśca putrādapi ॥
Sarva-vedānta-siddhānta-sārasaṅgrahaḥ 82
Inner Embrace Verse by Verse

52 kantare vijane vane

Swami Bhoomananda Tirtha

You Might Be Interested In

54 yaavat-vittopaarjana
54 yaavat-vittopaarjana

Swami Bhoomananda Tirtha

  • 54 yaavat-vittopaarjana

    Swami Bhoomananda Tirtha

0:0 / 0:0
47 naasthaa dharme
47 naasthaa dharme

Swami Bhoomananda Tirtha

  • 47 naasthaa dharme

    Swami Bhoomananda Tirtha

0:0 / 0:0
10 maa bhaishta vidvan
10 maa bhaishta vidvan

Swami Bhoomananda Tirtha

  • 10 maa bhaishta vidvan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon